B 319-5 Prastāvaratnākara

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 319/5
Title: Prastāvaratnākara
Dimensions: 24 x 12.6 cm x 86 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1664
Acc No.: NAK 4/866
Remarks: subject uncertain; by Haridāsa; =A 335/1?


Reel No. B 319-5 Inventory No. 54695

Title Prastāvaratnākara

Author Haridāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.0 x 12.6 cm

Folios 86

Lines per Folio 9–12

Foliation figures in the upper both margins on the verso

Place of Deposit NAK

Accession No. 4/866

Manuscript Features

Some verses have been written on 1r.

Excerpts

Beginning

svasti śrīsiddhigaṇeśāya namaḥ

vaṃde taṃ gaṇanātham āryam anabhaṃ dāridryadāvānalaṃ

śuṇḍādaṇḍavidhūyamānasamalaṃ saṃsārasiṃdhos tarim,

yaṃ natvā surakoṭayaḥ prabhuvaraṃ siddhiṃ labhaṃte parāṃ

siṃdūrāruṇavigrahaṃ paripataddānāṃbudhārāvṛtam 1 (fol. 1v1–3)

End

māsasya pratipac chreṣṭhā dvitīyā kāryyasādhanaṃ,(!)

tṛtīyā kṣemadā proktā caturthī ca dinakṣaye,(!)

paṃcamī tṛptidā nityaṃ ṣaṣṭhi (!) tu kalahapriyā

saptamī dhanadā nityam aṣṭami (!) vyabhicārikā,

navamī mṛtyudā caiva daśamī bhūmidā tathā,

ekādaśī sukhaṃ datte dvādaśī prāṇahāriṇī,

trayodaśī sarvasiddhā ubhe tyājyā (!) caturdda/// (fol. 86v10–13)

Colophon

iti śrīkaraṇakulālaṃkārapuruṣottamasunuharidāsaviracite (!) prastāvaratnākare durjjananiṃdākhyānaṃ (fol. 37v5–6)

Microfilm Details

Reel No. 319/5

Date of Filming 10-7-1972

Exposures 93

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 13v–14r, 22v–23r, 68v–69r and 80v–81v

Catalogued by BK

Date 13-03-2007

Bibliography